vijnanabhairavatantra.com
112 yogas of delight and wonder
Welcome to the VBT
Site Map
VBT versions
Sanskrit
Translation
VBT Devanagari
VBT Phonetic
VBT Faliero
Yukti
Sutra
Sloka
Welcome to the VBT
Site Map
VBT versions
VBT Devanagari
VBT Phonetic
VBT Faliero
Yukti
Sutra
Sloka
Sanskrit
Translation
Here are several versions of the Sanskrit text.
1.
Devanagari with Roman transliteration:
॥
विज्ञान
भैरव॥
||vijñāna bhairava||
श्री
देव्युवाच।
śrī devyuvāca |
श्रुतं
देव
मया
सर्वं
रुद्रयामलसम्भवम्।
त्रिकभेदमशेषेण
सारात्सारविभागशः॥
१॥
śrutaṁ deva mayā sarvaṁ rudrayāmalasambhavam |
trikabhedamaśeṣeṇa sārātsāravibhāgaśaḥ || 1 ||
2. Roman transliteration by Faliero
śrī devy uvāca |
śrutaṃ deva mayā sarvaṃ rudrayāmalasambhavam |
trikabhedam aśeṣeṇa sārāt sāravibhāgaśaḥ || 1 ||
3. Phonetic
sounding-out of the Sanskrit (approximately) by Dr. John Casey
shree devee uvaacha
shrutam deva mayaa sarvam
rudra yaamala sambhavam
trika bhedam asheshena
saaraat saara vibhaagashah 1